कृदन्तरूपाणि - निस् + लोच् - लोचृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लोचनम्
अनीयर्
निर्लोचनीयः - निर्लोचनीया
ण्वुल्
निर्लोचकः - निर्लोचिका
तुमुँन्
निर्लोचितुम्
तव्य
निर्लोचितव्यः - निर्लोचितव्या
तृच्
निर्लोचिता - निर्लोचित्री
ल्यप्
निर्लोच्य
क्तवतुँ
निर्लोचितवान् - निर्लोचितवती
क्त
निर्लोचितः - निर्लोचिता
शानच्
निर्लोचमानः - निर्लोचमाना
ण्यत्
निर्लोच्यः - निर्लोच्या
अच्
निर्लोचः - निर्लोचा
घञ्
निर्लोचः
निर्लोचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः