कृदन्तरूपाणि - सम् + लोच् - लोचृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलोचनम् / संलोचनम्
अनीयर्
सल्ँलोचनीयः / संलोचनीयः - सल्ँलोचनीया / संलोचनीया
ण्वुल्
सल्ँलोचकः / संलोचकः - सल्ँलोचिका / संलोचिका
तुमुँन्
सल्ँलोचितुम् / संलोचितुम्
तव्य
सल्ँलोचितव्यः / संलोचितव्यः - सल्ँलोचितव्या / संलोचितव्या
तृच्
सल्ँलोचिता / संलोचिता - सल्ँलोचित्री / संलोचित्री
ल्यप्
सल्ँलोच्य / संलोच्य
क्तवतुँ
सल्ँलोचितवान् / संलोचितवान् - सल्ँलोचितवती / संलोचितवती
क्त
सल्ँलोचितः / संलोचितः - सल्ँलोचिता / संलोचिता
शानच्
सल्ँलोचमानः / संलोचमानः - सल्ँलोचमाना / संलोचमाना
ण्यत्
सल्ँलोच्यः / संलोच्यः - सल्ँलोच्या / संलोच्या
अच्
सल्ँलोचः / संलोचः - सल्ँलोचा - संलोचा
घञ्
सल्ँलोचः / संलोचः
सल्ँलोचा / संलोचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः