कृदन्तरूपाणि - दुस् + लोच् - लोचृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लोचनम्
अनीयर्
दुर्लोचनीयः - दुर्लोचनीया
ण्वुल्
दुर्लोचकः - दुर्लोचिका
तुमुँन्
दुर्लोचितुम्
तव्य
दुर्लोचितव्यः - दुर्लोचितव्या
तृच्
दुर्लोचिता - दुर्लोचित्री
ल्यप्
दुर्लोच्य
क्तवतुँ
दुर्लोचितवान् - दुर्लोचितवती
क्त
दुर्लोचितः - दुर्लोचिता
शानच्
दुर्लोचमानः - दुर्लोचमाना
ण्यत्
दुर्लोच्यः - दुर्लोच्या
अच्
दुर्लोचः - दुर्लोचा
घञ्
दुर्लोचः
दुर्लोचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः