कृदन्तरूपाणि - प्रति + जक्ष् + णिच्+सन् - जक्षँ भक्ष्यहसनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजिजक्षयिषणम्
अनीयर्
प्रतिजिजक्षयिषणीयः - प्रतिजिजक्षयिषणीया
ण्वुल्
प्रतिजिजक्षयिषकः - प्रतिजिजक्षयिषिका
तुमुँन्
प्रतिजिजक्षयिषितुम्
तव्य
प्रतिजिजक्षयिषितव्यः - प्रतिजिजक्षयिषितव्या
तृच्
प्रतिजिजक्षयिषिता - प्रतिजिजक्षयिषित्री
ल्यप्
प्रतिजिजक्षयिष्य
क्तवतुँ
प्रतिजिजक्षयिषितवान् - प्रतिजिजक्षयिषितवती
क्त
प्रतिजिजक्षयिषितः - प्रतिजिजक्षयिषिता
शतृँ
प्रतिजिजक्षयिषत् / प्रतिजिजक्षयिषद् - प्रतिजिजक्षयिषन्ती
शानच्
प्रतिजिजक्षयिषमाणः - प्रतिजिजक्षयिषमाणा
यत्
प्रतिजिजक्षयिष्यः - प्रतिजिजक्षयिष्या
अच्
प्रतिजिजक्षयिषः - प्रतिजिजक्षयिषा
घञ्
प्रतिजिजक्षयिषः
प्रतिजिजक्षयिषा


सनादि प्रत्ययाः

उपसर्गाः