कृदन्तरूपाणि - जक्ष् + णिच्+सन् - जक्षँ भक्ष्यहसनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिजक्षयिषणम्
अनीयर्
जिजक्षयिषणीयः - जिजक्षयिषणीया
ण्वुल्
जिजक्षयिषकः - जिजक्षयिषिका
तुमुँन्
जिजक्षयिषितुम्
तव्य
जिजक्षयिषितव्यः - जिजक्षयिषितव्या
तृच्
जिजक्षयिषिता - जिजक्षयिषित्री
क्त्वा
जिजक्षयिषित्वा
क्तवतुँ
जिजक्षयिषितवान् - जिजक्षयिषितवती
क्त
जिजक्षयिषितः - जिजक्षयिषिता
शतृँ
जिजक्षयिषत् / जिजक्षयिषद् - जिजक्षयिषन्ती
शानच्
जिजक्षयिषमाणः - जिजक्षयिषमाणा
यत्
जिजक्षयिष्यः - जिजक्षयिष्या
अच्
जिजक्षयिषः - जिजक्षयिषा
घञ्
जिजक्षयिषः
जिजक्षयिषा


सनादि प्रत्ययाः

उपसर्गाः