कृदन्तरूपाणि - प्रति + जक्ष् + सन् - जक्षँ भक्ष्यहसनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजिजक्षिषणम्
अनीयर्
प्रतिजिजक्षिषणीयः - प्रतिजिजक्षिषणीया
ण्वुल्
प्रतिजिजक्षिषकः - प्रतिजिजक्षिषिका
तुमुँन्
प्रतिजिजक्षिषितुम्
तव्य
प्रतिजिजक्षिषितव्यः - प्रतिजिजक्षिषितव्या
तृच्
प्रतिजिजक्षिषिता - प्रतिजिजक्षिषित्री
ल्यप्
प्रतिजिजक्षिष्य
क्तवतुँ
प्रतिजिजक्षिषितवान् - प्रतिजिजक्षिषितवती
क्त
प्रतिजिजक्षिषितः - प्रतिजिजक्षिषिता
शतृँ
प्रतिजिजक्षिषत् / प्रतिजिजक्षिषद् - प्रतिजिजक्षिषन्ती
यत्
प्रतिजिजक्षिष्यः - प्रतिजिजक्षिष्या
अच्
प्रतिजिजक्षिषः - प्रतिजिजक्षिषा
घञ्
प्रतिजिजक्षिषः
प्रतिजिजक्षिषा


सनादि प्रत्ययाः

उपसर्गाः