कृदन्तरूपाणि - प्रति + जक्ष् + णिच् - जक्षँ भक्ष्यहसनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजक्षणम्
अनीयर्
प्रतिजक्षणीयः - प्रतिजक्षणीया
ण्वुल्
प्रतिजक्षकः - प्रतिजक्षिका
तुमुँन्
प्रतिजक्षयितुम्
तव्य
प्रतिजक्षयितव्यः - प्रतिजक्षयितव्या
तृच्
प्रतिजक्षयिता - प्रतिजक्षयित्री
ल्यप्
प्रतिजक्ष्य
क्तवतुँ
प्रतिजक्षितवान् - प्रतिजक्षितवती
क्त
प्रतिजक्षितः - प्रतिजक्षिता
शतृँ
प्रतिजक्षयत् / प्रतिजक्षयद् - प्रतिजक्षयन्ती
शानच्
प्रतिजक्षयमाणः - प्रतिजक्षयमाणा
यत्
प्रतिजक्ष्यः - प्रतिजक्ष्या
अच्
प्रतिजक्षः - प्रतिजक्षा
युच्
प्रतिजक्षणा


सनादि प्रत्ययाः

उपसर्गाः