कृदन्तरूपाणि - परा + जक्ष् + णिच् - जक्षँ भक्ष्यहसनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराजक्षणम्
अनीयर्
पराजक्षणीयः - पराजक्षणीया
ण्वुल्
पराजक्षकः - पराजक्षिका
तुमुँन्
पराजक्षयितुम्
तव्य
पराजक्षयितव्यः - पराजक्षयितव्या
तृच्
पराजक्षयिता - पराजक्षयित्री
ल्यप्
पराजक्ष्य
क्तवतुँ
पराजक्षितवान् - पराजक्षितवती
क्त
पराजक्षितः - पराजक्षिता
शतृँ
पराजक्षयत् / पराजक्षयद् - पराजक्षयन्ती
शानच्
पराजक्षयमाणः - पराजक्षयमाणा
यत्
पराजक्ष्यः - पराजक्ष्या
अच्
पराजक्षः - पराजक्षा
युच्
पराजक्षणा


सनादि प्रत्ययाः

उपसर्गाः