कृदन्तरूपाणि - परा + जक्ष् + णिच्+सन् - जक्षँ भक्ष्यहसनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराजिजक्षयिषणम्
अनीयर्
पराजिजक्षयिषणीयः - पराजिजक्षयिषणीया
ण्वुल्
पराजिजक्षयिषकः - पराजिजक्षयिषिका
तुमुँन्
पराजिजक्षयिषितुम्
तव्य
पराजिजक्षयिषितव्यः - पराजिजक्षयिषितव्या
तृच्
पराजिजक्षयिषिता - पराजिजक्षयिषित्री
ल्यप्
पराजिजक्षयिष्य
क्तवतुँ
पराजिजक्षयिषितवान् - पराजिजक्षयिषितवती
क्त
पराजिजक्षयिषितः - पराजिजक्षयिषिता
शतृँ
पराजिजक्षयिषत् / पराजिजक्षयिषद् - पराजिजक्षयिषन्ती
शानच्
पराजिजक्षयिषमाणः - पराजिजक्षयिषमाणा
यत्
पराजिजक्षयिष्यः - पराजिजक्षयिष्या
अच्
पराजिजक्षयिषः - पराजिजक्षयिषा
घञ्
पराजिजक्षयिषः
पराजिजक्षयिषा


सनादि प्रत्ययाः

उपसर्गाः