कृदन्तरूपाणि - अप + जक्ष् + णिच् - जक्षँ भक्ष्यहसनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपजक्षणम्
अनीयर्
अपजक्षणीयः - अपजक्षणीया
ण्वुल्
अपजक्षकः - अपजक्षिका
तुमुँन्
अपजक्षयितुम्
तव्य
अपजक्षयितव्यः - अपजक्षयितव्या
तृच्
अपजक्षयिता - अपजक्षयित्री
ल्यप्
अपजक्ष्य
क्तवतुँ
अपजक्षितवान् - अपजक्षितवती
क्त
अपजक्षितः - अपजक्षिता
शतृँ
अपजक्षयत् / अपजक्षयद् - अपजक्षयन्ती
शानच्
अपजक्षयमाणः - अपजक्षयमाणा
यत्
अपजक्ष्यः - अपजक्ष्या
अच्
अपजक्षः - अपजक्षा
युच्
अपजक्षणा


सनादि प्रत्ययाः

उपसर्गाः