कृदन्तरूपाणि - अप + जक्ष् + यङ्लुक् - जक्षँ भक्ष्यहसनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपजाजक्षणम्
अनीयर्
अपजाजक्षणीयः - अपजाजक्षणीया
ण्वुल्
अपजाजक्षकः - अपजाजक्षिका
तुमुँन्
अपजाजक्षितुम्
तव्य
अपजाजक्षितव्यः - अपजाजक्षितव्या
तृच्
अपजाजक्षिता - अपजाजक्षित्री
ल्यप्
अपजाजक्ष्य
क्तवतुँ
अपजाजक्षितवान् - अपजाजक्षितवती
क्त
अपजाजक्षितः - अपजाजक्षिता
शतृँ
अपजाजक्षत् / अपजाजक्षद् - अपजाजक्षती
ण्यत्
अपजाजक्ष्यः - अपजाजक्ष्या
अच्
अपजाजक्षः - अपजाजक्षा
घञ्
अपजाजक्षः
अपजाजक्षा


सनादि प्रत्ययाः

उपसर्गाः