कृदन्तरूपाणि - अप + जक्ष् + सन् - जक्षँ भक्ष्यहसनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपजिजक्षिषणम्
अनीयर्
अपजिजक्षिषणीयः - अपजिजक्षिषणीया
ण्वुल्
अपजिजक्षिषकः - अपजिजक्षिषिका
तुमुँन्
अपजिजक्षिषितुम्
तव्य
अपजिजक्षिषितव्यः - अपजिजक्षिषितव्या
तृच्
अपजिजक्षिषिता - अपजिजक्षिषित्री
ल्यप्
अपजिजक्षिष्य
क्तवतुँ
अपजिजक्षिषितवान् - अपजिजक्षिषितवती
क्त
अपजिजक्षिषितः - अपजिजक्षिषिता
शतृँ
अपजिजक्षिषत् / अपजिजक्षिषद् - अपजिजक्षिषन्ती
यत्
अपजिजक्षिष्यः - अपजिजक्षिष्या
अच्
अपजिजक्षिषः - अपजिजक्षिषा
घञ्
अपजिजक्षिषः
अपजिजक्षिषा


सनादि प्रत्ययाः

उपसर्गाः