कृदन्तरूपाणि - जक्ष् + यङ्लुक् - जक्षँ भक्ष्यहसनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जाजक्षणम्
अनीयर्
जाजक्षणीयः - जाजक्षणीया
ण्वुल्
जाजक्षकः - जाजक्षिका
तुमुँन्
जाजक्षितुम्
तव्य
जाजक्षितव्यः - जाजक्षितव्या
तृच्
जाजक्षिता - जाजक्षित्री
क्त्वा
जाजक्षित्वा
क्तवतुँ
जाजक्षितवान् - जाजक्षितवती
क्त
जाजक्षितः - जाजक्षिता
शतृँ
जाजक्षत् / जाजक्षद् - जाजक्षती
ण्यत्
जाजक्ष्यः - जाजक्ष्या
अच्
जाजक्षः - जाजक्षा
घञ्
जाजक्षः
जाजक्षा


सनादि प्रत्ययाः

उपसर्गाः