कृदन्तरूपाणि - प्रति + जक्ष् + यङ् - जक्षँ भक्ष्यहसनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजाजक्षणम्
अनीयर्
प्रतिजाजक्षणीयः - प्रतिजाजक्षणीया
ण्वुल्
प्रतिजाजक्षकः - प्रतिजाजक्षिका
तुमुँन्
प्रतिजाजक्षितुम्
तव्य
प्रतिजाजक्षितव्यः - प्रतिजाजक्षितव्या
तृच्
प्रतिजाजक्षिता - प्रतिजाजक्षित्री
ल्यप्
प्रतिजाजक्ष्य
क्तवतुँ
प्रतिजाजक्षितवान् - प्रतिजाजक्षितवती
क्त
प्रतिजाजक्षितः - प्रतिजाजक्षिता
शानच्
प्रतिजाजक्ष्यमाणः - प्रतिजाजक्ष्यमाणा
यत्
प्रतिजाजक्ष्यः - प्रतिजाजक्ष्या
घञ्
प्रतिजाजक्षः
प्रतिजाजक्षा


सनादि प्रत्ययाः

उपसर्गाः