कृदन्तरूपाणि - प्रति + चक् + णिच् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचाकनम्
अनीयर्
प्रतिचाकनीयः - प्रतिचाकनीया
ण्वुल्
प्रतिचाककः - प्रतिचाकिका
तुमुँन्
प्रतिचाकयितुम्
तव्य
प्रतिचाकयितव्यः - प्रतिचाकयितव्या
तृच्
प्रतिचाकयिता - प्रतिचाकयित्री
ल्यप्
प्रतिचाक्य
क्तवतुँ
प्रतिचाकितवान् - प्रतिचाकितवती
क्त
प्रतिचाकितः - प्रतिचाकिता
शतृँ
प्रतिचाकयन् - प्रतिचाकयन्ती
शानच्
प्रतिचाकयमानः - प्रतिचाकयमाना
यत्
प्रतिचाक्यः - प्रतिचाक्या
अच्
प्रतिचाकः - प्रतिचाका
युच्
प्रतिचाकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः