कृदन्तरूपाणि - चक् + णिच् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चाकनम्
अनीयर्
चाकनीयः - चाकनीया
ण्वुल्
चाककः - चाकिका
तुमुँन्
चाकयितुम्
तव्य
चाकयितव्यः - चाकयितव्या
तृच्
चाकयिता - चाकयित्री
क्त्वा
चाकयित्वा
क्तवतुँ
चाकितवान् - चाकितवती
क्त
चाकितः - चाकिता
शतृँ
चाकयन् - चाकयन्ती
शानच्
चाकयमानः - चाकयमाना
यत्
चाक्यः - चाक्या
अच्
चाकः - चाका
युच्
चाकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः