कृदन्तरूपाणि - प्रति + चक् + यङ् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचाचकनम्
अनीयर्
प्रतिचाचकनीयः - प्रतिचाचकनीया
ण्वुल्
प्रतिचाचककः - प्रतिचाचकिका
तुमुँन्
प्रतिचाचकितुम्
तव्य
प्रतिचाचकितव्यः - प्रतिचाचकितव्या
तृच्
प्रतिचाचकिता - प्रतिचाचकित्री
ल्यप्
प्रतिचाचक्य
क्तवतुँ
प्रतिचाचकितवान् - प्रतिचाचकितवती
क्त
प्रतिचाचकितः - प्रतिचाचकिता
शानच्
प्रतिचाचक्यमानः - प्रतिचाचक्यमाना
यत्
प्रतिचाचक्यः - प्रतिचाचक्या
घञ्
प्रतिचाचकः
प्रतिचाचका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः