कृदन्तरूपाणि - प्रति + चक् + णिच्+सन् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचिचाकयिषणम्
अनीयर्
प्रतिचिचाकयिषणीयः - प्रतिचिचाकयिषणीया
ण्वुल्
प्रतिचिचाकयिषकः - प्रतिचिचाकयिषिका
तुमुँन्
प्रतिचिचाकयिषितुम्
तव्य
प्रतिचिचाकयिषितव्यः - प्रतिचिचाकयिषितव्या
तृच्
प्रतिचिचाकयिषिता - प्रतिचिचाकयिषित्री
ल्यप्
प्रतिचिचाकयिष्य
क्तवतुँ
प्रतिचिचाकयिषितवान् - प्रतिचिचाकयिषितवती
क्त
प्रतिचिचाकयिषितः - प्रतिचिचाकयिषिता
शतृँ
प्रतिचिचाकयिषन् - प्रतिचिचाकयिषन्ती
शानच्
प्रतिचिचाकयिषमाणः - प्रतिचिचाकयिषमाणा
यत्
प्रतिचिचाकयिष्यः - प्रतिचिचाकयिष्या
अच्
प्रतिचिचाकयिषः - प्रतिचिचाकयिषा
घञ्
प्रतिचिचाकयिषः
प्रतिचिचाकयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः