कृदन्तरूपाणि - चक् + णिच्+सन् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिचाकयिषणम्
अनीयर्
चिचाकयिषणीयः - चिचाकयिषणीया
ण्वुल्
चिचाकयिषकः - चिचाकयिषिका
तुमुँन्
चिचाकयिषितुम्
तव्य
चिचाकयिषितव्यः - चिचाकयिषितव्या
तृच्
चिचाकयिषिता - चिचाकयिषित्री
क्त्वा
चिचाकयिषित्वा
क्तवतुँ
चिचाकयिषितवान् - चिचाकयिषितवती
क्त
चिचाकयिषितः - चिचाकयिषिता
शतृँ
चिचाकयिषन् - चिचाकयिषन्ती
शानच्
चिचाकयिषमाणः - चिचाकयिषमाणा
यत्
चिचाकयिष्यः - चिचाकयिष्या
अच्
चिचाकयिषः - चिचाकयिषा
घञ्
चिचाकयिषः
चिचाकयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः