कृदन्तरूपाणि - प्रति + चक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचकनम्
अनीयर्
प्रतिचकनीयः - प्रतिचकनीया
ण्वुल्
प्रतिचाककः - प्रतिचाकिका
तुमुँन्
प्रतिचकितुम्
तव्य
प्रतिचकितव्यः - प्रतिचकितव्या
तृच्
प्रतिचकिता - प्रतिचकित्री
ल्यप्
प्रतिचक्य
क्तवतुँ
प्रतिचकितवान् - प्रतिचकितवती
क्त
प्रतिचकितः - प्रतिचकिता
शानच्
प्रतिचकमानः - प्रतिचकमाना
ण्यत्
प्रतिचाक्यः - प्रतिचाक्या
अच्
प्रतिचकः - प्रतिचका
घञ्
प्रतिचाकः
क्तिन्
प्रतिचक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः