कृदन्तरूपाणि - परि + चक् + णिच् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचाकनम्
अनीयर्
परिचाकनीयः - परिचाकनीया
ण्वुल्
परिचाककः - परिचाकिका
तुमुँन्
परिचाकयितुम्
तव्य
परिचाकयितव्यः - परिचाकयितव्या
तृच्
परिचाकयिता - परिचाकयित्री
ल्यप्
परिचाक्य
क्तवतुँ
परिचाकितवान् - परिचाकितवती
क्त
परिचाकितः - परिचाकिता
शतृँ
परिचाकयन् - परिचाकयन्ती
शानच्
परिचाकयमानः - परिचाकयमाना
यत्
परिचाक्यः - परिचाक्या
अच्
परिचाकः - परिचाका
युच्
परिचाकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः