कृदन्तरूपाणि - परि + चक् + यङ्लुक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचाचकनम्
अनीयर्
परिचाचकनीयः - परिचाचकनीया
ण्वुल्
परिचाचाककः - परिचाचाकिका
तुमुँन्
परिचाचकितुम्
तव्य
परिचाचकितव्यः - परिचाचकितव्या
तृच्
परिचाचकिता - परिचाचकित्री
ल्यप्
परिचाचक्य
क्तवतुँ
परिचाचकितवान् - परिचाचकितवती
क्त
परिचाचकितः - परिचाचकिता
शतृँ
परिचाचकन् - परिचाचकती
ण्यत्
परिचाचाक्यः - परिचाचाक्या
अच्
परिचाचकः - परिचाचका
घञ्
परिचाचाकः
परिचाचका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः