कृदन्तरूपाणि - चक् + यङ्लुक् - चकँ तृप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चाचकनम्
अनीयर्
चाचकनीयः - चाचकनीया
ण्वुल्
चाचाककः - चाचाकिका
तुमुँन्
चाचकितुम्
तव्य
चाचकितव्यः - चाचकितव्या
तृच्
चाचकिता - चाचकित्री
क्त्वा
चाचकित्वा
क्तवतुँ
चाचकितवान् - चाचकितवती
क्त
चाचकितः - चाचकिता
शतृँ
चाचकन् - चाचकती
ण्यत्
चाचाक्यः - चाचाक्या
अच्
चाचकः - चाचका
घञ्
चाचाकः
चाचका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः