कृदन्तरूपाणि - प्रति + घग्घ् + णिच्+सन् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजिघग्घयिषणम्
अनीयर्
प्रतिजिघग्घयिषणीयः - प्रतिजिघग्घयिषणीया
ण्वुल्
प्रतिजिघग्घयिषकः - प्रतिजिघग्घयिषिका
तुमुँन्
प्रतिजिघग्घयिषितुम्
तव्य
प्रतिजिघग्घयिषितव्यः - प्रतिजिघग्घयिषितव्या
तृच्
प्रतिजिघग्घयिषिता - प्रतिजिघग्घयिषित्री
ल्यप्
प्रतिजिघग्घयिष्य
क्तवतुँ
प्रतिजिघग्घयिषितवान् - प्रतिजिघग्घयिषितवती
क्त
प्रतिजिघग्घयिषितः - प्रतिजिघग्घयिषिता
शतृँ
प्रतिजिघग्घयिषन् - प्रतिजिघग्घयिषन्ती
शानच्
प्रतिजिघग्घयिषमाणः - प्रतिजिघग्घयिषमाणा
यत्
प्रतिजिघग्घयिष्यः - प्रतिजिघग्घयिष्या
अच्
प्रतिजिघग्घयिषः - प्रतिजिघग्घयिषा
घञ्
प्रतिजिघग्घयिषः
प्रतिजिघग्घयिषा


सनादि प्रत्ययाः

उपसर्गाः