कृदन्तरूपाणि - दुर् + घग्घ् + णिच्+सन् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जिघग्घयिषणम्
अनीयर्
दुर्जिघग्घयिषणीयः - दुर्जिघग्घयिषणीया
ण्वुल्
दुर्जिघग्घयिषकः - दुर्जिघग्घयिषिका
तुमुँन्
दुर्जिघग्घयिषितुम्
तव्य
दुर्जिघग्घयिषितव्यः - दुर्जिघग्घयिषितव्या
तृच्
दुर्जिघग्घयिषिता - दुर्जिघग्घयिषित्री
ल्यप्
दुर्जिघग्घयिष्य
क्तवतुँ
दुर्जिघग्घयिषितवान् - दुर्जिघग्घयिषितवती
क्त
दुर्जिघग्घयिषितः - दुर्जिघग्घयिषिता
शतृँ
दुर्जिघग्घयिषन् - दुर्जिघग्घयिषन्ती
शानच्
दुर्जिघग्घयिषमाणः - दुर्जिघग्घयिषमाणा
यत्
दुर्जिघग्घयिष्यः - दुर्जिघग्घयिष्या
अच्
दुर्जिघग्घयिषः - दुर्जिघग्घयिषा
घञ्
दुर्जिघग्घयिषः
दुर्जिघग्घयिषा


सनादि प्रत्ययाः

उपसर्गाः