कृदन्तरूपाणि - घग्घ् + णिच्+सन् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिघग्घयिषणम्
अनीयर्
जिघग्घयिषणीयः - जिघग्घयिषणीया
ण्वुल्
जिघग्घयिषकः - जिघग्घयिषिका
तुमुँन्
जिघग्घयिषितुम्
तव्य
जिघग्घयिषितव्यः - जिघग्घयिषितव्या
तृच्
जिघग्घयिषिता - जिघग्घयिषित्री
क्त्वा
जिघग्घयिषित्वा
क्तवतुँ
जिघग्घयिषितवान् - जिघग्घयिषितवती
क्त
जिघग्घयिषितः - जिघग्घयिषिता
शतृँ
जिघग्घयिषन् - जिघग्घयिषन्ती
शानच्
जिघग्घयिषमाणः - जिघग्घयिषमाणा
यत्
जिघग्घयिष्यः - जिघग्घयिष्या
अच्
जिघग्घयिषः - जिघग्घयिषा
घञ्
जिघग्घयिषः
जिघग्घयिषा


सनादि प्रत्ययाः

उपसर्गाः