कृदन्तरूपाणि - दुर् + घग्घ् + यङ्लुक् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जाघग्घनम्
अनीयर्
दुर्जाघग्घनीयः - दुर्जाघग्घनीया
ण्वुल्
दुर्जाघग्घकः - दुर्जाघग्घिका
तुमुँन्
दुर्जाघग्घितुम्
तव्य
दुर्जाघग्घितव्यः - दुर्जाघग्घितव्या
तृच्
दुर्जाघग्घिता - दुर्जाघग्घित्री
ल्यप्
दुर्जाघग्घ्य
क्तवतुँ
दुर्जाघग्घितवान् - दुर्जाघग्घितवती
क्त
दुर्जाघग्घितः - दुर्जाघग्घिता
शतृँ
दुर्जाघग्घन् - दुर्जाघग्घती
ण्यत्
दुर्जाघग्घ्यः - दुर्जाघग्घ्या
अच्
दुर्जाघग्घः - दुर्जाघग्घा
घञ्
दुर्जाघग्घः
दुर्जाघग्घा


सनादि प्रत्ययाः

उपसर्गाः