कृदन्तरूपाणि - दुर् + घग्घ् + णिच् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्घग्घनम्
अनीयर्
दुर्घग्घनीयः - दुर्घग्घनीया
ण्वुल्
दुर्घग्घकः - दुर्घग्घिका
तुमुँन्
दुर्घग्घयितुम्
तव्य
दुर्घग्घयितव्यः - दुर्घग्घयितव्या
तृच्
दुर्घग्घयिता - दुर्घग्घयित्री
ल्यप्
दुर्घग्घ्य
क्तवतुँ
दुर्घग्घितवान् - दुर्घग्घितवती
क्त
दुर्घग्घितः - दुर्घग्घिता
शतृँ
दुर्घग्घयन् - दुर्घग्घयन्ती
शानच्
दुर्घग्घयमानः - दुर्घग्घयमाना
यत्
दुर्घग्घ्यः - दुर्घग्घ्या
अच्
दुर्घग्घः - दुर्घग्घा
युच्
दुर्घग्घना


सनादि प्रत्ययाः

उपसर्गाः