कृदन्तरूपाणि - घग्घ् + णिच् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घग्घनम्
अनीयर्
घग्घनीयः - घग्घनीया
ण्वुल्
घग्घकः - घग्घिका
तुमुँन्
घग्घयितुम्
तव्य
घग्घयितव्यः - घग्घयितव्या
तृच्
घग्घयिता - घग्घयित्री
क्त्वा
घग्घयित्वा
क्तवतुँ
घग्घितवान् - घग्घितवती
क्त
घग्घितः - घग्घिता
शतृँ
घग्घयन् - घग्घयन्ती
शानच्
घग्घयमानः - घग्घयमाना
यत्
घग्घ्यः - घग्घ्या
अच्
घग्घः - घग्घा
युच्
घग्घना


सनादि प्रत्ययाः

उपसर्गाः