कृदन्तरूपाणि - दुर् + घग्घ् + सन् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जिघग्घिषणम्
अनीयर्
दुर्जिघग्घिषणीयः - दुर्जिघग्घिषणीया
ण्वुल्
दुर्जिघग्घिषकः - दुर्जिघग्घिषिका
तुमुँन्
दुर्जिघग्घिषितुम्
तव्य
दुर्जिघग्घिषितव्यः - दुर्जिघग्घिषितव्या
तृच्
दुर्जिघग्घिषिता - दुर्जिघग्घिषित्री
ल्यप्
दुर्जिघग्घिष्य
क्तवतुँ
दुर्जिघग्घिषितवान् - दुर्जिघग्घिषितवती
क्त
दुर्जिघग्घिषितः - दुर्जिघग्घिषिता
शतृँ
दुर्जिघग्घिषन् - दुर्जिघग्घिषन्ती
यत्
दुर्जिघग्घिष्यः - दुर्जिघग्घिष्या
अच्
दुर्जिघग्घिषः - दुर्जिघग्घिषा
घञ्
दुर्जिघग्घिषः
दुर्जिघग्घिषा


सनादि प्रत्ययाः

उपसर्गाः