कृदन्तरूपाणि - प्रति + घग्घ् + सन् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजिघग्घिषणम्
अनीयर्
प्रतिजिघग्घिषणीयः - प्रतिजिघग्घिषणीया
ण्वुल्
प्रतिजिघग्घिषकः - प्रतिजिघग्घिषिका
तुमुँन्
प्रतिजिघग्घिषितुम्
तव्य
प्रतिजिघग्घिषितव्यः - प्रतिजिघग्घिषितव्या
तृच्
प्रतिजिघग्घिषिता - प्रतिजिघग्घिषित्री
ल्यप्
प्रतिजिघग्घिष्य
क्तवतुँ
प्रतिजिघग्घिषितवान् - प्रतिजिघग्घिषितवती
क्त
प्रतिजिघग्घिषितः - प्रतिजिघग्घिषिता
शतृँ
प्रतिजिघग्घिषन् - प्रतिजिघग्घिषन्ती
यत्
प्रतिजिघग्घिष्यः - प्रतिजिघग्घिष्या
अच्
प्रतिजिघग्घिषः - प्रतिजिघग्घिषा
घञ्
प्रतिजिघग्घिषः
प्रतिजिघग्घिषा


सनादि प्रत्ययाः

उपसर्गाः