कृदन्तरूपाणि - प्रति + घग्घ् + यङ् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजाघग्घनम्
अनीयर्
प्रतिजाघग्घनीयः - प्रतिजाघग्घनीया
ण्वुल्
प्रतिजाघग्घकः - प्रतिजाघग्घिका
तुमुँन्
प्रतिजाघग्घितुम्
तव्य
प्रतिजाघग्घितव्यः - प्रतिजाघग्घितव्या
तृच्
प्रतिजाघग्घिता - प्रतिजाघग्घित्री
ल्यप्
प्रतिजाघग्घ्य
क्तवतुँ
प्रतिजाघग्घितवान् - प्रतिजाघग्घितवती
क्त
प्रतिजाघग्घितः - प्रतिजाघग्घिता
शानच्
प्रतिजाघग्घ्यमानः - प्रतिजाघग्घ्यमाना
यत्
प्रतिजाघग्घ्यः - प्रतिजाघग्घ्या
घञ्
प्रतिजाघग्घः
प्रतिजाघग्घा


सनादि प्रत्ययाः

उपसर्गाः