कृदन्तरूपाणि - अभि + घग्घ् + यङ् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजाघग्घनम्
अनीयर्
अभिजाघग्घनीयः - अभिजाघग्घनीया
ण्वुल्
अभिजाघग्घकः - अभिजाघग्घिका
तुमुँन्
अभिजाघग्घितुम्
तव्य
अभिजाघग्घितव्यः - अभिजाघग्घितव्या
तृच्
अभिजाघग्घिता - अभिजाघग्घित्री
ल्यप्
अभिजाघग्घ्य
क्तवतुँ
अभिजाघग्घितवान् - अभिजाघग्घितवती
क्त
अभिजाघग्घितः - अभिजाघग्घिता
शानच्
अभिजाघग्घ्यमानः - अभिजाघग्घ्यमाना
यत्
अभिजाघग्घ्यः - अभिजाघग्घ्या
घञ्
अभिजाघग्घः
अभिजाघग्घा


सनादि प्रत्ययाः

उपसर्गाः