कृदन्तरूपाणि - प्रति + घग्घ् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिघग्घनम्
अनीयर्
प्रतिघग्घनीयः - प्रतिघग्घनीया
ण्वुल्
प्रतिघग्घकः - प्रतिघग्घिका
तुमुँन्
प्रतिघग्घितुम्
तव्य
प्रतिघग्घितव्यः - प्रतिघग्घितव्या
तृच्
प्रतिघग्घिता - प्रतिघग्घित्री
ल्यप्
प्रतिघग्घ्य
क्तवतुँ
प्रतिघग्घितवान् - प्रतिघग्घितवती
क्त
प्रतिघग्घितः - प्रतिघग्घिता
शतृँ
प्रतिघग्घन् - प्रतिघग्घन्ती
ण्यत्
प्रतिघग्घ्यः - प्रतिघग्घ्या
अच्
प्रतिघग्घः - प्रतिघग्घा
घञ्
प्रतिघग्घः
प्रतिघग्घा


सनादि प्रत्ययाः

उपसर्गाः