कृदन्तरूपाणि - प्रति + कुट् + णिच्+सन् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचुकोटयिषणम्
अनीयर्
प्रतिचुकोटयिषणीयः - प्रतिचुकोटयिषणीया
ण्वुल्
प्रतिचुकोटयिषकः - प्रतिचुकोटयिषिका
तुमुँन्
प्रतिचुकोटयिषितुम्
तव्य
प्रतिचुकोटयिषितव्यः - प्रतिचुकोटयिषितव्या
तृच्
प्रतिचुकोटयिषिता - प्रतिचुकोटयिषित्री
ल्यप्
प्रतिचुकोटयिष्य
क्तवतुँ
प्रतिचुकोटयिषितवान् - प्रतिचुकोटयिषितवती
क्त
प्रतिचुकोटयिषितः - प्रतिचुकोटयिषिता
शतृँ
प्रतिचुकोटयिषन् - प्रतिचुकोटयिषन्ती
शानच्
प्रतिचुकोटयिषमाणः - प्रतिचुकोटयिषमाणा
यत्
प्रतिचुकोटयिष्यः - प्रतिचुकोटयिष्या
अच्
प्रतिचुकोटयिषः - प्रतिचुकोटयिषा
घञ्
प्रतिचुकोटयिषः
प्रतिचुकोटयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः