कृदन्तरूपाणि - कुट् + णिच्+सन् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुकोटयिषणम्
अनीयर्
चुकोटयिषणीयः - चुकोटयिषणीया
ण्वुल्
चुकोटयिषकः - चुकोटयिषिका
तुमुँन्
चुकोटयिषितुम्
तव्य
चुकोटयिषितव्यः - चुकोटयिषितव्या
तृच्
चुकोटयिषिता - चुकोटयिषित्री
क्त्वा
चुकोटयिषित्वा
क्तवतुँ
चुकोटयिषितवान् - चुकोटयिषितवती
क्त
चुकोटयिषितः - चुकोटयिषिता
शतृँ
चुकोटयिषन् - चुकोटयिषन्ती
शानच्
चुकोटयिषमाणः - चुकोटयिषमाणा
यत्
चुकोटयिष्यः - चुकोटयिष्या
अच्
चुकोटयिषः - चुकोटयिषा
घञ्
चुकोटयिषः
चुकोटयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः