कृदन्तरूपाणि - कुट् + यङ्लुक् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चोकोटनम्
अनीयर्
चोकोटनीयः - चोकोटनीया
ण्वुल्
चोकोटकः - चोकोटिका
तुमुँन्
चोकोटितुम्
तव्य
चोकोटितव्यः - चोकोटितव्या
तृच्
चोकोटिता - चोकोटित्री
क्त्वा
चोकुटित्वा / चोकोटित्वा
क्तवतुँ
चोकोटितवान् / चोकुटितवान् - चोकोटितवती / चोकुटितवती
क्त
चोकोटितः / चोकुटितः - चोकोटिता / चोकुटिता
शतृँ
चोकुटन् - चोकुटती
ण्यत्
चोकोट्यः - चोकोट्या
घञ्
चोकोटः
चोकुटः - चोकुटा
चोकोटा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः