कृदन्तरूपाणि - उप + कुट् + णिच्+सन् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचुकोटयिषणम्
अनीयर्
उपचुकोटयिषणीयः - उपचुकोटयिषणीया
ण्वुल्
उपचुकोटयिषकः - उपचुकोटयिषिका
तुमुँन्
उपचुकोटयिषितुम्
तव्य
उपचुकोटयिषितव्यः - उपचुकोटयिषितव्या
तृच्
उपचुकोटयिषिता - उपचुकोटयिषित्री
ल्यप्
उपचुकोटयिष्य
क्तवतुँ
उपचुकोटयिषितवान् - उपचुकोटयिषितवती
क्त
उपचुकोटयिषितः - उपचुकोटयिषिता
शतृँ
उपचुकोटयिषन् - उपचुकोटयिषन्ती
शानच्
उपचुकोटयिषमाणः - उपचुकोटयिषमाणा
यत्
उपचुकोटयिष्यः - उपचुकोटयिष्या
अच्
उपचुकोटयिषः - उपचुकोटयिषा
घञ्
उपचुकोटयिषः
उपचुकोटयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः