कृदन्तरूपाणि - निर् + कुट् + णिच्+सन् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चुकोटयिषणम्
अनीयर्
निश्चुकोटयिषणीयः - निश्चुकोटयिषणीया
ण्वुल्
निश्चुकोटयिषकः - निश्चुकोटयिषिका
तुमुँन्
निश्चुकोटयिषितुम्
तव्य
निश्चुकोटयिषितव्यः - निश्चुकोटयिषितव्या
तृच्
निश्चुकोटयिषिता - निश्चुकोटयिषित्री
ल्यप्
निश्चुकोटयिष्य
क्तवतुँ
निश्चुकोटयिषितवान् - निश्चुकोटयिषितवती
क्त
निश्चुकोटयिषितः - निश्चुकोटयिषिता
शतृँ
निश्चुकोटयिषन् - निश्चुकोटयिषन्ती
शानच्
निश्चुकोटयिषमाणः - निश्चुकोटयिषमाणा
यत्
निश्चुकोटयिष्यः - निश्चुकोटयिष्या
अच्
निश्चुकोटयिषः - निश्चुकोटयिषा
घञ्
निश्चुकोटयिषः
निश्चुकोटयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः