कृदन्तरूपाणि - निर् + कुट् + यङ्लुक् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चोकोटनम्
अनीयर्
निश्चोकोटनीयः - निश्चोकोटनीया
ण्वुल्
निश्चोकोटकः - निश्चोकोटिका
तुमुँन्
निश्चोकोटितुम्
तव्य
निश्चोकोटितव्यः - निश्चोकोटितव्या
तृच्
निश्चोकोटिता - निश्चोकोटित्री
ल्यप्
निश्चोकुट्य
क्तवतुँ
निश्चोकोटितवान् / निश्चोकुटितवान् - निश्चोकोटितवती / निश्चोकुटितवती
क्त
निश्चोकोटितः / निश्चोकुटितः - निश्चोकोटिता / निश्चोकुटिता
शतृँ
निश्चोकुटन् - निश्चोकुटती
ण्यत्
निश्चोकोट्यः - निश्चोकोट्या
घञ्
निश्चोकोटः
निश्चोकुटः - निश्चोकुटा
निश्चोकोटा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः