कृदन्तरूपाणि - प्रति + कुट् + सन् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचुकुटिषणम्
अनीयर्
प्रतिचुकुटिषणीयः - प्रतिचुकुटिषणीया
ण्वुल्
प्रतिचुकुटिषकः - प्रतिचुकुटिषिका
तुमुँन्
प्रतिचुकुटिषितुम्
तव्य
प्रतिचुकुटिषितव्यः - प्रतिचुकुटिषितव्या
तृच्
प्रतिचुकुटिषिता - प्रतिचुकुटिषित्री
ल्यप्
प्रतिचुकुटिष्य
क्तवतुँ
प्रतिचुकुटिषितवान् - प्रतिचुकुटिषितवती
क्त
प्रतिचुकुटिषितः - प्रतिचुकुटिषिता
शतृँ
प्रतिचुकुटिषन् - प्रतिचुकुटिषन्ती
यत्
प्रतिचुकुटिष्यः - प्रतिचुकुटिष्या
अच्
प्रतिचुकुटिषः - प्रतिचुकुटिषा
घञ्
प्रतिचुकुटिषः
प्रतिचुकुटिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः