कृदन्तरूपाणि - पर्द् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्दनम्
अनीयर्
पर्दनीयः - पर्दनीया
ण्वुल्
पर्दकः - पर्दिका
तुमुँन्
पर्दितुम्
तव्य
पर्दितव्यः - पर्दितव्या
तृच्
पर्दिता - पर्दित्री
क्त्वा
पर्दित्वा
क्तवतुँ
पर्दितवान् - पर्दितवती
क्त
पर्दितः - पर्दिता
शानच्
पर्दमानः - पर्दमाना
ण्यत्
पर्द्यः - पर्द्या
अच्
पर्दः - पर्दा
घञ्
पर्दः
पर्दा


सनादि प्रत्ययाः

उपसर्गाः