कृदन्तरूपाणि - परा + पर्द् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापर्दनम्
अनीयर्
परापर्दनीयः - परापर्दनीया
ण्वुल्
परापर्दकः - परापर्दिका
तुमुँन्
परापर्दितुम्
तव्य
परापर्दितव्यः - परापर्दितव्या
तृच्
परापर्दिता - परापर्दित्री
ल्यप्
परापर्द्य
क्तवतुँ
परापर्दितवान् - परापर्दितवती
क्त
परापर्दितः - परापर्दिता
शानच्
परापर्दमानः - परापर्दमाना
ण्यत्
परापर्द्यः - परापर्द्या
अच्
परापर्दः - परापर्दा
घञ्
परापर्दः
परापर्दा


सनादि प्रत्ययाः

उपसर्गाः