कृदन्तरूपाणि - पर्द् + सन् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिपर्दिषणम्
अनीयर्
पिपर्दिषणीयः - पिपर्दिषणीया
ण्वुल्
पिपर्दिषकः - पिपर्दिषिका
तुमुँन्
पिपर्दिषितुम्
तव्य
पिपर्दिषितव्यः - पिपर्दिषितव्या
तृच्
पिपर्दिषिता - पिपर्दिषित्री
क्त्वा
पिपर्दिषित्वा
क्तवतुँ
पिपर्दिषितवान् - पिपर्दिषितवती
क्त
पिपर्दिषितः - पिपर्दिषिता
शानच्
पिपर्दिषमाणः - पिपर्दिषमाणा
यत्
पिपर्दिष्यः - पिपर्दिष्या
अच्
पिपर्दिषः - पिपर्दिषा
घञ्
पिपर्दिषः
पिपर्दिषा


सनादि प्रत्ययाः

उपसर्गाः