कृदन्तरूपाणि - प्र + पर्द् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रपर्दनम्
अनीयर्
प्रपर्दनीयः - प्रपर्दनीया
ण्वुल्
प्रपर्दकः - प्रपर्दिका
तुमुँन्
प्रपर्दितुम्
तव्य
प्रपर्दितव्यः - प्रपर्दितव्या
तृच्
प्रपर्दिता - प्रपर्दित्री
ल्यप्
प्रपर्द्य
क्तवतुँ
प्रपर्दितवान् - प्रपर्दितवती
क्त
प्रपर्दितः - प्रपर्दिता
शानच्
प्रपर्दमानः - प्रपर्दमाना
ण्यत्
प्रपर्द्यः - प्रपर्द्या
अच्
प्रपर्दः - प्रपर्दा
घञ्
प्रपर्दः
प्रपर्दा


सनादि प्रत्ययाः

उपसर्गाः