कृदन्तरूपाणि - सम् + पर्द् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पर्दनम् / संपर्दनम्
अनीयर्
सम्पर्दनीयः / संपर्दनीयः - सम्पर्दनीया / संपर्दनीया
ण्वुल्
सम्पर्दकः / संपर्दकः - सम्पर्दिका / संपर्दिका
तुमुँन्
सम्पर्दितुम् / संपर्दितुम्
तव्य
सम्पर्दितव्यः / संपर्दितव्यः - सम्पर्दितव्या / संपर्दितव्या
तृच्
सम्पर्दिता / संपर्दिता - सम्पर्दित्री / संपर्दित्री
ल्यप्
सम्पर्द्य / संपर्द्य
क्तवतुँ
सम्पर्दितवान् / संपर्दितवान् - सम्पर्दितवती / संपर्दितवती
क्त
सम्पर्दितः / संपर्दितः - सम्पर्दिता / संपर्दिता
शानच्
सम्पर्दमानः / संपर्दमानः - सम्पर्दमाना / संपर्दमाना
ण्यत्
सम्पर्द्यः / संपर्द्यः - सम्पर्द्या / संपर्द्या
अच्
सम्पर्दः / संपर्दः - सम्पर्दा - संपर्दा
घञ्
सम्पर्दः / संपर्दः
सम्पर्दा / संपर्दा


सनादि प्रत्ययाः

उपसर्गाः