कृदन्तरूपाणि - पर्द् + णिच्+सन् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिपर्दयिषणम्
अनीयर्
पिपर्दयिषणीयः - पिपर्दयिषणीया
ण्वुल्
पिपर्दयिषकः - पिपर्दयिषिका
तुमुँन्
पिपर्दयिषितुम्
तव्य
पिपर्दयिषितव्यः - पिपर्दयिषितव्या
तृच्
पिपर्दयिषिता - पिपर्दयिषित्री
क्त्वा
पिपर्दयिषित्वा
क्तवतुँ
पिपर्दयिषितवान् - पिपर्दयिषितवती
क्त
पिपर्दयिषितः - पिपर्दयिषिता
शतृँ
पिपर्दयिषन् - पिपर्दयिषन्ती
शानच्
पिपर्दयिषमाणः - पिपर्दयिषमाणा
यत्
पिपर्दयिष्यः - पिपर्दयिष्या
अच्
पिपर्दयिषः - पिपर्दयिषा
घञ्
पिपर्दयिषः
पिपर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः