कृदन्तरूपाणि - दुस् + पर्द् + णिच्+सन् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पिपर्दयिषणम्
अनीयर्
दुष्पिपर्दयिषणीयः - दुष्पिपर्दयिषणीया
ण्वुल्
दुष्पिपर्दयिषकः - दुष्पिपर्दयिषिका
तुमुँन्
दुष्पिपर्दयिषितुम्
तव्य
दुष्पिपर्दयिषितव्यः - दुष्पिपर्दयिषितव्या
तृच्
दुष्पिपर्दयिषिता - दुष्पिपर्दयिषित्री
ल्यप्
दुष्पिपर्दयिष्य
क्तवतुँ
दुष्पिपर्दयिषितवान् - दुष्पिपर्दयिषितवती
क्त
दुष्पिपर्दयिषितः - दुष्पिपर्दयिषिता
शतृँ
दुष्पिपर्दयिषन् - दुष्पिपर्दयिषन्ती
शानच्
दुष्पिपर्दयिषमाणः - दुष्पिपर्दयिषमाणा
यत्
दुष्पिपर्दयिष्यः - दुष्पिपर्दयिष्या
अच्
दुष्पिपर्दयिषः - दुष्पिपर्दयिषा
घञ्
दुष्पिपर्दयिषः
दुष्पिपर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः