कृदन्तरूपाणि - दुस् + पर्द् + णिच् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पर्दनम्
अनीयर्
दुष्पर्दनीयः - दुष्पर्दनीया
ण्वुल्
दुष्पर्दकः - दुष्पर्दिका
तुमुँन्
दुष्पर्दयितुम्
तव्य
दुष्पर्दयितव्यः - दुष्पर्दयितव्या
तृच्
दुष्पर्दयिता - दुष्पर्दयित्री
ल्यप्
दुष्पर्द्य
क्तवतुँ
दुष्पर्दितवान् - दुष्पर्दितवती
क्त
दुष्पर्दितः - दुष्पर्दिता
शतृँ
दुष्पर्दयन् - दुष्पर्दयन्ती
शानच्
दुष्पर्दयमानः - दुष्पर्दयमाना
यत्
दुष्पर्द्यः - दुष्पर्द्या
अच्
दुष्पर्दः - दुष्पर्दा
युच्
दुष्पर्दना


सनादि प्रत्ययाः

उपसर्गाः