कृदन्तरूपाणि - दुस् + पर्द् + यङ् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पापर्दनम्
अनीयर्
दुष्पापर्दनीयः - दुष्पापर्दनीया
ण्वुल्
दुष्पापर्दकः - दुष्पापर्दिका
तुमुँन्
दुष्पापर्दितुम्
तव्य
दुष्पापर्दितव्यः - दुष्पापर्दितव्या
तृच्
दुष्पापर्दिता - दुष्पापर्दित्री
ल्यप्
दुष्पापर्द्य
क्तवतुँ
दुष्पापर्दितवान् - दुष्पापर्दितवती
क्त
दुष्पापर्दितः - दुष्पापर्दिता
शानच्
दुष्पापर्द्यमानः - दुष्पापर्द्यमाना
यत्
दुष्पापर्द्यः - दुष्पापर्द्या
घञ्
दुष्पापर्दः
दुष्पापर्दा


सनादि प्रत्ययाः

उपसर्गाः